वांछित मन्त्र चुनें

यु॒जा॒नो अश्वा॒ वात॑स्य॒ धुनी॑ दे॒वो दे॒वस्य॑ वज्रिवः । स्यन्ता॑ प॒था वि॒रुक्म॑ता सृजा॒नः स्तो॒ष्यध्व॑नः ॥

अंग्रेज़ी लिप्यंतरण

yujāno aśvā vātasya dhunī devo devasya vajrivaḥ | syantā pathā virukmatā sṛjānaḥ stoṣy adhvanaḥ ||

पद पाठ

यु॒जा॒नः । अश्वा॑ । वात॑स्य । धुनी॒ इति॑ । दे॒वः । दे॒वस्य॑ । व॒ज्रि॒ऽवः॒ । स्यन्ता॑ । प॒था । वि॒रुक्म॑ता । सृ॒जा॒नः । स्तो॒षि॒ । अध्व॑नः ॥ १०.२२.४

ऋग्वेद » मण्डल:10» सूक्त:22» मन्त्र:4 | अष्टक:7» अध्याय:7» वर्ग:6» मन्त्र:4 | मण्डल:10» अनुवाक:2» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वज्रिवः) हे ओजस्वी परमात्मन् ! (देवः) तू जीवनदाता होता हुआ (देवस्य वातस्य) जीवनदाता प्राण का (धुनी-अश्वा युजानः) चेष्टा करते हुए दो घोड़ों की भाँति प्राण-अपान-श्वास प्रश्वासों को युक्त करता हुआ (विरुक्मता पथा) विरोचमान दिव्य मार्ग से-देवयान मार्ग से (अध्वनः स्यन्ता) यात्रा के मार्गों का अन्त करते हुए (सृजानः-स्तोषि) सम्पन्न करता हुआ स्तुत किया जाता है ॥४॥
भावार्थभाषाः - उपासक जन को जीवन देनेवाले प्राण तथा जीवन शक्तिरूप प्राण के श्वास-प्रश्वासों को घोड़ों की भाँति युक्त करता हुआ देवयान मार्ग से जीवनयात्रा के मार्गों को पार करता है, अतः वह परमात्मा स्तुत्य है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वज्रिवः) हे ओजस्विन् ! परमात्मन् ! (देवः) जीवनदाता सन् “देवो दानाद्वा” [निरु० ७।१५] (देवस्य वातस्य) जीवनदातुः प्राणस्य “यो वै प्राणः स वातः” [श० ५।२।४।९] (धुनी-अश्वा युजानः) चेष्टमानौ-अश्वाविव प्राणापानौ-श्वासप्रश्वासौ योजयन् (विरुक्मता पथा) विरोचमानेन दिव्येन पथा-देवयानेन मार्गेण (अध्वनः-स्यन्ता) यात्राया मार्गान् समापयन्तो (सृजानः स्तोषि) सम्पादयन् स्तूयसे ॥४॥